A class on Srimad Bhagavatam 1.16.1 given by His Divine Grace A.C. Bhaktivedanta Swami Prabhupada on December 29, 1973 in Los Angeles, CA.
Srimad Bhagavatam 1.16.1
sūta uvāca
tataḥ parīkṣid dvija-varya-śikṣayā
mahīṁ mahā-bhāgavataḥ śaśāsa ha
yathā hi sūtyām abhijāta-kovidāḥ
samādiśan vipra mahad-guṇas tathā
Sūta Gosvāmī said: O learned brāhmaṇas, Mahārāja Parīkṣit then began to rule over the world as a great devotee of the Lord under the instructions of the best of the twice-born brāhmaṇas. He ruled by those great qualities which were foretold by expert astrologers at the time of his birth.