A class on Srimad Bhagavatam 6.1.38 given by His Divine Grace A.C. Bhaktivedanta Swami Prabhupada on December 20, 1970 in Surat, India.
Srimad Bhagavatam 6.1.38
śrī-viṣṇudūtā ūcuḥ
yūyaṁ vai dharma-rājasya
yadi nirdeśa-kāriṇaḥ
brūta dharmasya nas tattvaṁ
yac cādharmasya lakṣaṇam
The blessed messengers of Lord Viṣṇu, the Viṣṇudūtas, said: If you are actually servants of Yamarāja, you must explain to us the meaning of religious principles and the symptoms of irreligion.